Lokeśvarastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

लोकेश्वरस्तोत्रम्

lokeśvarastotram


nānākṛtiṃ sukṛtinaṃ jagataḥ śaraṇyaṃ

lokeśakeśavaharātmadharairavaśyam |

saṃsārasāgarataraṃ kamalāyatākṣaṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi ||1 ||


rakṣākaraṃ sakalabhītivatāṃ janānāṃ

vāmānanaṃ kanakakuṇḍalacārukarṇam |

graiveyakādimaṇikābharaṇena śobhaṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi || 2 ||


bhaktyā natasya manujasya vipadvirāmaṃ

svargāpavargaphaladaṃ varadaṃ dayālum |

devādhidevamamaraṃ jinasaṃghavantaṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi ||3 ||



santaptarūpatilakaṃ tilakaṃ surāṇāṃ

ratnākaraṃ kanakakuntakaśobhahastam |

bhrājiṣṇumābharaṇadhāraṇadikpradaṃ taṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi || 4 ||



durgandhadurgatiharaṃ duritāpahāraṃ

durbhikṣanāśakaraṇaṃ karuṇākaraṃ tam |

vidyāpradaṃ guṇanidhiṃ śubhaśuddhadehaṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi || 5 ||



itthaṃ varaṃ sakalabhūtagaṇādhināthaṃ

trailokyanāthamamarairapi vandyamānam |

evaṃ kvacid rathavare sukhasaṃpraviṣṭaṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi || 6 ||



yakṣādikinnaranarairmunibhiśca nāgai-

rvidyādharaiḥ suragaṇairdanujaiḥ piśācaiḥ |

sarvopakāranamitaṃ puṭitā grahastaiḥ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi || 7 ||



gandhādicandanayutaṃ mṛganābhibhiśca

karpūrakuṅkumavarairharicandanaiśca |

tasyānulepanakṛtena suśobhitāṅgaṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi || 8 ||



rogādināśanakaraṃ bhajatāṃ sunāma

śokādiduḥkhaharaṇaṃ sukhacintanīyam |

pīyūṣatulyavacanaṃ mṛdujātagātraṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi || 9 ||



ājānulambitakaraṃ gajarājamadhyaṃ

saundaryakuṇḍaśikharaṃ sphaṭikābhadantam |

atyantasundaratanuṃ śubhalakṣaṇāṅgaṃ

śrīlokanāthavibudhaṃ śubhadaṃ bhajāmi || 10 ||



ye lokanāthasya sadā surabhyaṃ stotraṃ paṭhiṣyanti janā sabhāvāḥ |

śrīlokanātho'pi tadīpsitārthaṃ svahastagrastastvaritaṃ dadāti || 11 ||



śrīlokeśvarastotraṃ samāptam |